Declension table of ?nītiyukta

Deva

MasculineSingularDualPlural
Nominativenītiyuktaḥ nītiyuktau nītiyuktāḥ
Vocativenītiyukta nītiyuktau nītiyuktāḥ
Accusativenītiyuktam nītiyuktau nītiyuktān
Instrumentalnītiyuktena nītiyuktābhyām nītiyuktaiḥ nītiyuktebhiḥ
Dativenītiyuktāya nītiyuktābhyām nītiyuktebhyaḥ
Ablativenītiyuktāt nītiyuktābhyām nītiyuktebhyaḥ
Genitivenītiyuktasya nītiyuktayoḥ nītiyuktānām
Locativenītiyukte nītiyuktayoḥ nītiyukteṣu

Compound nītiyukta -

Adverb -nītiyuktam -nītiyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria