Declension table of ?nītivilāsa

Deva

MasculineSingularDualPlural
Nominativenītivilāsaḥ nītivilāsau nītivilāsāḥ
Vocativenītivilāsa nītivilāsau nītivilāsāḥ
Accusativenītivilāsam nītivilāsau nītivilāsān
Instrumentalnītivilāsena nītivilāsābhyām nītivilāsaiḥ nītivilāsebhiḥ
Dativenītivilāsāya nītivilāsābhyām nītivilāsebhyaḥ
Ablativenītivilāsāt nītivilāsābhyām nītivilāsebhyaḥ
Genitivenītivilāsasya nītivilāsayoḥ nītivilāsānām
Locativenītivilāse nītivilāsayoḥ nītivilāseṣu

Compound nītivilāsa -

Adverb -nītivilāsam -nītivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria