Declension table of ?nītividā

Deva

FeminineSingularDualPlural
Nominativenītividā nītivide nītividāḥ
Vocativenītivide nītivide nītividāḥ
Accusativenītividām nītivide nītividāḥ
Instrumentalnītividayā nītividābhyām nītividābhiḥ
Dativenītividāyai nītividābhyām nītividābhyaḥ
Ablativenītividāyāḥ nītividābhyām nītividābhyaḥ
Genitivenītividāyāḥ nītividayoḥ nītividānām
Locativenītividāyām nītividayoḥ nītividāsu

Adverb -nītividam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria