Declension table of ?nītivartani

Deva

FeminineSingularDualPlural
Nominativenītivartaniḥ nītivartanī nītivartanayaḥ
Vocativenītivartane nītivartanī nītivartanayaḥ
Accusativenītivartanim nītivartanī nītivartanīḥ
Instrumentalnītivartanyā nītivartanibhyām nītivartanibhiḥ
Dativenītivartanyai nītivartanaye nītivartanibhyām nītivartanibhyaḥ
Ablativenītivartanyāḥ nītivartaneḥ nītivartanibhyām nītivartanibhyaḥ
Genitivenītivartanyāḥ nītivartaneḥ nītivartanyoḥ nītivartanīnām
Locativenītivartanyām nītivartanau nītivartanyoḥ nītivartaniṣu

Compound nītivartani -

Adverb -nītivartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria