Declension table of nītivarman

Deva

MasculineSingularDualPlural
Nominativenītivarmā nītivarmāṇau nītivarmāṇaḥ
Vocativenītivarman nītivarmāṇau nītivarmāṇaḥ
Accusativenītivarmāṇam nītivarmāṇau nītivarmaṇaḥ
Instrumentalnītivarmaṇā nītivarmabhyām nītivarmabhiḥ
Dativenītivarmaṇe nītivarmabhyām nītivarmabhyaḥ
Ablativenītivarmaṇaḥ nītivarmabhyām nītivarmabhyaḥ
Genitivenītivarmaṇaḥ nītivarmaṇoḥ nītivarmaṇām
Locativenītivarmaṇi nītivarmaṇoḥ nītivarmasu

Compound nītivarma -

Adverb -nītivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria