Declension table of ?nītitaraṅga

Deva

MasculineSingularDualPlural
Nominativenītitaraṅgaḥ nītitaraṅgau nītitaraṅgāḥ
Vocativenītitaraṅga nītitaraṅgau nītitaraṅgāḥ
Accusativenītitaraṅgam nītitaraṅgau nītitaraṅgān
Instrumentalnītitaraṅgeṇa nītitaraṅgābhyām nītitaraṅgaiḥ nītitaraṅgebhiḥ
Dativenītitaraṅgāya nītitaraṅgābhyām nītitaraṅgebhyaḥ
Ablativenītitaraṅgāt nītitaraṅgābhyām nītitaraṅgebhyaḥ
Genitivenītitaraṅgasya nītitaraṅgayoḥ nītitaraṅgāṇām
Locativenītitaraṅge nītitaraṅgayoḥ nītitaraṅgeṣu

Compound nītitaraṅga -

Adverb -nītitaraṅgam -nītitaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria