Declension table of ?nītisārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativenītisārasaṅgrahaḥ nītisārasaṅgrahau nītisārasaṅgrahāḥ
Vocativenītisārasaṅgraha nītisārasaṅgrahau nītisārasaṅgrahāḥ
Accusativenītisārasaṅgraham nītisārasaṅgrahau nītisārasaṅgrahān
Instrumentalnītisārasaṅgraheṇa nītisārasaṅgrahābhyām nītisārasaṅgrahaiḥ nītisārasaṅgrahebhiḥ
Dativenītisārasaṅgrahāya nītisārasaṅgrahābhyām nītisārasaṅgrahebhyaḥ
Ablativenītisārasaṅgrahāt nītisārasaṅgrahābhyām nītisārasaṅgrahebhyaḥ
Genitivenītisārasaṅgrahasya nītisārasaṅgrahayoḥ nītisārasaṅgrahāṇām
Locativenītisārasaṅgrahe nītisārasaṅgrahayoḥ nītisārasaṅgraheṣu

Compound nītisārasaṅgraha -

Adverb -nītisārasaṅgraham -nītisārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria