Declension table of nītisaṅkalanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nītisaṅkalanam | nītisaṅkalane | nītisaṅkalanāni |
Vocative | nītisaṅkalana | nītisaṅkalane | nītisaṅkalanāni |
Accusative | nītisaṅkalanam | nītisaṅkalane | nītisaṅkalanāni |
Instrumental | nītisaṅkalanena | nītisaṅkalanābhyām | nītisaṅkalanaiḥ |
Dative | nītisaṅkalanāya | nītisaṅkalanābhyām | nītisaṅkalanebhyaḥ |
Ablative | nītisaṅkalanāt | nītisaṅkalanābhyām | nītisaṅkalanebhyaḥ |
Genitive | nītisaṅkalanasya | nītisaṅkalanayoḥ | nītisaṅkalanānām |
Locative | nītisaṅkalane | nītisaṅkalanayoḥ | nītisaṅkalaneṣu |