Declension table of ?nītisaṅgraha

Deva

MasculineSingularDualPlural
Nominativenītisaṅgrahaḥ nītisaṅgrahau nītisaṅgrahāḥ
Vocativenītisaṅgraha nītisaṅgrahau nītisaṅgrahāḥ
Accusativenītisaṅgraham nītisaṅgrahau nītisaṅgrahān
Instrumentalnītisaṅgraheṇa nītisaṅgrahābhyām nītisaṅgrahaiḥ nītisaṅgrahebhiḥ
Dativenītisaṅgrahāya nītisaṅgrahābhyām nītisaṅgrahebhyaḥ
Ablativenītisaṅgrahāt nītisaṅgrahābhyām nītisaṅgrahebhyaḥ
Genitivenītisaṅgrahasya nītisaṅgrahayoḥ nītisaṅgrahāṇām
Locativenītisaṅgrahe nītisaṅgrahayoḥ nītisaṅgraheṣu

Compound nītisaṅgraha -

Adverb -nītisaṅgraham -nītisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria