Declension table of ?nītinipuṇa

Deva

MasculineSingularDualPlural
Nominativenītinipuṇaḥ nītinipuṇau nītinipuṇāḥ
Vocativenītinipuṇa nītinipuṇau nītinipuṇāḥ
Accusativenītinipuṇam nītinipuṇau nītinipuṇān
Instrumentalnītinipuṇena nītinipuṇābhyām nītinipuṇaiḥ nītinipuṇebhiḥ
Dativenītinipuṇāya nītinipuṇābhyām nītinipuṇebhyaḥ
Ablativenītinipuṇāt nītinipuṇābhyām nītinipuṇebhyaḥ
Genitivenītinipuṇasya nītinipuṇayoḥ nītinipuṇānām
Locativenītinipuṇe nītinipuṇayoḥ nītinipuṇeṣu

Compound nītinipuṇa -

Adverb -nītinipuṇam -nītinipuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria