Declension table of ?nītiniṣṇa

Deva

MasculineSingularDualPlural
Nominativenītiniṣṇaḥ nītiniṣṇau nītiniṣṇāḥ
Vocativenītiniṣṇa nītiniṣṇau nītiniṣṇāḥ
Accusativenītiniṣṇam nītiniṣṇau nītiniṣṇān
Instrumentalnītiniṣṇena nītiniṣṇābhyām nītiniṣṇaiḥ nītiniṣṇebhiḥ
Dativenītiniṣṇāya nītiniṣṇābhyām nītiniṣṇebhyaḥ
Ablativenītiniṣṇāt nītiniṣṇābhyām nītiniṣṇebhyaḥ
Genitivenītiniṣṇasya nītiniṣṇayoḥ nītiniṣṇānām
Locativenītiniṣṇe nītiniṣṇayoḥ nītiniṣṇeṣu

Compound nītiniṣṇa -

Adverb -nītiniṣṇam -nītiniṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria