Declension table of ?nītimayūkha

Deva

MasculineSingularDualPlural
Nominativenītimayūkhaḥ nītimayūkhau nītimayūkhāḥ
Vocativenītimayūkha nītimayūkhau nītimayūkhāḥ
Accusativenītimayūkham nītimayūkhau nītimayūkhān
Instrumentalnītimayūkhena nītimayūkhābhyām nītimayūkhaiḥ nītimayūkhebhiḥ
Dativenītimayūkhāya nītimayūkhābhyām nītimayūkhebhyaḥ
Ablativenītimayūkhāt nītimayūkhābhyām nītimayūkhebhyaḥ
Genitivenītimayūkhasya nītimayūkhayoḥ nītimayūkhānām
Locativenītimayūkhe nītimayūkhayoḥ nītimayūkheṣu

Compound nītimayūkha -

Adverb -nītimayūkham -nītimayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria