Declension table of ?nītimatā

Deva

FeminineSingularDualPlural
Nominativenītimatā nītimate nītimatāḥ
Vocativenītimate nītimate nītimatāḥ
Accusativenītimatām nītimate nītimatāḥ
Instrumentalnītimatayā nītimatābhyām nītimatābhiḥ
Dativenītimatāyai nītimatābhyām nītimatābhyaḥ
Ablativenītimatāyāḥ nītimatābhyām nītimatābhyaḥ
Genitivenītimatāyāḥ nītimatayoḥ nītimatānām
Locativenītimatāyām nītimatayoḥ nītimatāsu

Adverb -nītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria