Declension table of nītimat

Deva

NeuterSingularDualPlural
Nominativenītimat nītimantī nītimatī nītimanti
Vocativenītimat nītimantī nītimatī nītimanti
Accusativenītimat nītimantī nītimatī nītimanti
Instrumentalnītimatā nītimadbhyām nītimadbhiḥ
Dativenītimate nītimadbhyām nītimadbhyaḥ
Ablativenītimataḥ nītimadbhyām nītimadbhyaḥ
Genitivenītimataḥ nītimatoḥ nītimatām
Locativenītimati nītimatoḥ nītimatsu

Adverb -nītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria