Declension table of ?nītigarbhitaśāstra

Deva

NeuterSingularDualPlural
Nominativenītigarbhitaśāstram nītigarbhitaśāstre nītigarbhitaśāstrāṇi
Vocativenītigarbhitaśāstra nītigarbhitaśāstre nītigarbhitaśāstrāṇi
Accusativenītigarbhitaśāstram nītigarbhitaśāstre nītigarbhitaśāstrāṇi
Instrumentalnītigarbhitaśāstreṇa nītigarbhitaśāstrābhyām nītigarbhitaśāstraiḥ
Dativenītigarbhitaśāstrāya nītigarbhitaśāstrābhyām nītigarbhitaśāstrebhyaḥ
Ablativenītigarbhitaśāstrāt nītigarbhitaśāstrābhyām nītigarbhitaśāstrebhyaḥ
Genitivenītigarbhitaśāstrasya nītigarbhitaśāstrayoḥ nītigarbhitaśāstrāṇām
Locativenītigarbhitaśāstre nītigarbhitaśāstrayoḥ nītigarbhitaśāstreṣu

Compound nītigarbhitaśāstra -

Adverb -nītigarbhitaśāstram -nītigarbhitaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria