Declension table of nīti

Deva

FeminineSingularDualPlural
Nominativenītiḥ nītī nītayaḥ
Vocativenīte nītī nītayaḥ
Accusativenītim nītī nītīḥ
Instrumentalnītyā nītibhyām nītibhiḥ
Dativenītyai nītaye nītibhyām nītibhyaḥ
Ablativenītyāḥ nīteḥ nītibhyām nītibhyaḥ
Genitivenītyāḥ nīteḥ nītyoḥ nītīnām
Locativenītyām nītau nītyoḥ nītiṣu

Compound nīti -

Adverb -nīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria