Declension table of nīthāvidDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīthāvit | nīthāvidī | nīthāvindi |
Vocative | nīthāvit | nīthāvidī | nīthāvindi |
Accusative | nīthāvit | nīthāvidī | nīthāvindi |
Instrumental | nīthāvidā | nīthāvidbhyām | nīthāvidbhiḥ |
Dative | nīthāvide | nīthāvidbhyām | nīthāvidbhyaḥ |
Ablative | nīthāvidaḥ | nīthāvidbhyām | nīthāvidbhyaḥ |
Genitive | nīthāvidaḥ | nīthāvidoḥ | nīthāvidām |
Locative | nīthāvidi | nīthāvidoḥ | nīthāvitsu |