Declension table of ?nīthāvid

Deva

MasculineSingularDualPlural
Nominativenīthāvit nīthāvidau nīthāvidaḥ
Vocativenīthāvit nīthāvidau nīthāvidaḥ
Accusativenīthāvidam nīthāvidau nīthāvidaḥ
Instrumentalnīthāvidā nīthāvidbhyām nīthāvidbhiḥ
Dativenīthāvide nīthāvidbhyām nīthāvidbhyaḥ
Ablativenīthāvidaḥ nīthāvidbhyām nīthāvidbhyaḥ
Genitivenīthāvidaḥ nīthāvidoḥ nīthāvidām
Locativenīthāvidi nīthāvidoḥ nīthāvitsu

Compound nīthāvit -

Adverb -nīthāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria