Declension table of ?nītamiśra

Deva

MasculineSingularDualPlural
Nominativenītamiśraḥ nītamiśrau nītamiśrāḥ
Vocativenītamiśra nītamiśrau nītamiśrāḥ
Accusativenītamiśram nītamiśrau nītamiśrān
Instrumentalnītamiśreṇa nītamiśrābhyām nītamiśraiḥ nītamiśrebhiḥ
Dativenītamiśrāya nītamiśrābhyām nītamiśrebhyaḥ
Ablativenītamiśrāt nītamiśrābhyām nītamiśrebhyaḥ
Genitivenītamiśrasya nītamiśrayoḥ nītamiśrāṇām
Locativenītamiśre nītamiśrayoḥ nītamiśreṣu

Compound nītamiśra -

Adverb -nītamiśram -nītamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria