Declension table of ?nītadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativenītadakṣiṇā nītadakṣiṇe nītadakṣiṇāḥ
Vocativenītadakṣiṇe nītadakṣiṇe nītadakṣiṇāḥ
Accusativenītadakṣiṇām nītadakṣiṇe nītadakṣiṇāḥ
Instrumentalnītadakṣiṇayā nītadakṣiṇābhyām nītadakṣiṇābhiḥ
Dativenītadakṣiṇāyai nītadakṣiṇābhyām nītadakṣiṇābhyaḥ
Ablativenītadakṣiṇāyāḥ nītadakṣiṇābhyām nītadakṣiṇābhyaḥ
Genitivenītadakṣiṇāyāḥ nītadakṣiṇayoḥ nītadakṣiṇānām
Locativenītadakṣiṇāyām nītadakṣiṇayoḥ nītadakṣiṇāsu

Adverb -nītadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria