Declension table of nītadakṣiṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nītadakṣiṇam | nītadakṣiṇe | nītadakṣiṇāni |
Vocative | nītadakṣiṇa | nītadakṣiṇe | nītadakṣiṇāni |
Accusative | nītadakṣiṇam | nītadakṣiṇe | nītadakṣiṇāni |
Instrumental | nītadakṣiṇena | nītadakṣiṇābhyām | nītadakṣiṇaiḥ |
Dative | nītadakṣiṇāya | nītadakṣiṇābhyām | nītadakṣiṇebhyaḥ |
Ablative | nītadakṣiṇāt | nītadakṣiṇābhyām | nītadakṣiṇebhyaḥ |
Genitive | nītadakṣiṇasya | nītadakṣiṇayoḥ | nītadakṣiṇānām |
Locative | nītadakṣiṇe | nītadakṣiṇayoḥ | nītadakṣiṇeṣu |