Declension table of nītadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativenītadakṣiṇaḥ nītadakṣiṇau nītadakṣiṇāḥ
Vocativenītadakṣiṇa nītadakṣiṇau nītadakṣiṇāḥ
Accusativenītadakṣiṇam nītadakṣiṇau nītadakṣiṇān
Instrumentalnītadakṣiṇena nītadakṣiṇābhyām nītadakṣiṇaiḥ
Dativenītadakṣiṇāya nītadakṣiṇābhyām nītadakṣiṇebhyaḥ
Ablativenītadakṣiṇāt nītadakṣiṇābhyām nītadakṣiṇebhyaḥ
Genitivenītadakṣiṇasya nītadakṣiṇayoḥ nītadakṣiṇānām
Locativenītadakṣiṇe nītadakṣiṇayoḥ nītadakṣiṇeṣu

Compound nītadakṣiṇa -

Adverb -nītadakṣiṇam -nītadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria