Declension table of nītārtha

Deva

NeuterSingularDualPlural
Nominativenītārtham nītārthe nītārthāni
Vocativenītārtha nītārthe nītārthāni
Accusativenītārtham nītārthe nītārthāni
Instrumentalnītārthena nītārthābhyām nītārthaiḥ
Dativenītārthāya nītārthābhyām nītārthebhyaḥ
Ablativenītārthāt nītārthābhyām nītārthebhyaḥ
Genitivenītārthasya nītārthayoḥ nītārthānām
Locativenītārthe nītārthayoḥ nītārtheṣu

Compound nītārtha -

Adverb -nītārtham -nītārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria