Declension table of ?nīrūpa

Deva

NeuterSingularDualPlural
Nominativenīrūpam nīrūpe nīrūpāṇi
Vocativenīrūpa nīrūpe nīrūpāṇi
Accusativenīrūpam nīrūpe nīrūpāṇi
Instrumentalnīrūpeṇa nīrūpābhyām nīrūpaiḥ
Dativenīrūpāya nīrūpābhyām nīrūpebhyaḥ
Ablativenīrūpāt nīrūpābhyām nīrūpebhyaḥ
Genitivenīrūpasya nīrūpayoḥ nīrūpāṇām
Locativenīrūpe nīrūpayoḥ nīrūpeṣu

Compound nīrūpa -

Adverb -nīrūpam -nīrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria