Declension table of ?nīrūpa

Deva

MasculineSingularDualPlural
Nominativenīrūpaḥ nīrūpau nīrūpāḥ
Vocativenīrūpa nīrūpau nīrūpāḥ
Accusativenīrūpam nīrūpau nīrūpān
Instrumentalnīrūpeṇa nīrūpābhyām nīrūpaiḥ nīrūpebhiḥ
Dativenīrūpāya nīrūpābhyām nīrūpebhyaḥ
Ablativenīrūpāt nīrūpābhyām nīrūpebhyaḥ
Genitivenīrūpasya nīrūpayoḥ nīrūpāṇām
Locativenīrūpe nīrūpayoḥ nīrūpeṣu

Compound nīrūpa -

Adverb -nīrūpam -nīrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria