Declension table of ?nīrogyatā

Deva

FeminineSingularDualPlural
Nominativenīrogyatā nīrogyate nīrogyatāḥ
Vocativenīrogyate nīrogyate nīrogyatāḥ
Accusativenīrogyatām nīrogyate nīrogyatāḥ
Instrumentalnīrogyatayā nīrogyatābhyām nīrogyatābhiḥ
Dativenīrogyatāyai nīrogyatābhyām nīrogyatābhyaḥ
Ablativenīrogyatāyāḥ nīrogyatābhyām nīrogyatābhyaḥ
Genitivenīrogyatāyāḥ nīrogyatayoḥ nīrogyatānām
Locativenīrogyatāyām nīrogyatayoḥ nīrogyatāsu

Adverb -nīrogyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria