Declension table of ?nīrogatā

Deva

FeminineSingularDualPlural
Nominativenīrogatā nīrogate nīrogatāḥ
Vocativenīrogate nīrogate nīrogatāḥ
Accusativenīrogatām nīrogate nīrogatāḥ
Instrumentalnīrogatayā nīrogatābhyām nīrogatābhiḥ
Dativenīrogatāyai nīrogatābhyām nīrogatābhyaḥ
Ablativenīrogatāyāḥ nīrogatābhyām nīrogatābhyaḥ
Genitivenīrogatāyāḥ nīrogatayoḥ nīrogatānām
Locativenīrogatāyām nīrogatayoḥ nīrogatāsu

Adverb -nīrogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria