Declension table of ?nīrogadurbhikṣā

Deva

FeminineSingularDualPlural
Nominativenīrogadurbhikṣā nīrogadurbhikṣe nīrogadurbhikṣāḥ
Vocativenīrogadurbhikṣe nīrogadurbhikṣe nīrogadurbhikṣāḥ
Accusativenīrogadurbhikṣām nīrogadurbhikṣe nīrogadurbhikṣāḥ
Instrumentalnīrogadurbhikṣayā nīrogadurbhikṣābhyām nīrogadurbhikṣābhiḥ
Dativenīrogadurbhikṣāyai nīrogadurbhikṣābhyām nīrogadurbhikṣābhyaḥ
Ablativenīrogadurbhikṣāyāḥ nīrogadurbhikṣābhyām nīrogadurbhikṣābhyaḥ
Genitivenīrogadurbhikṣāyāḥ nīrogadurbhikṣayoḥ nīrogadurbhikṣāṇām
Locativenīrogadurbhikṣāyām nīrogadurbhikṣayoḥ nīrogadurbhikṣāsu

Adverb -nīrogadurbhikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria