Declension table of ?nīrogā

Deva

FeminineSingularDualPlural
Nominativenīrogā nīroge nīrogāḥ
Vocativenīroge nīroge nīrogāḥ
Accusativenīrogām nīroge nīrogāḥ
Instrumentalnīrogayā nīrogābhyām nīrogābhiḥ
Dativenīrogāyai nīrogābhyām nīrogābhyaḥ
Ablativenīrogāyāḥ nīrogābhyām nīrogābhyaḥ
Genitivenīrogāyāḥ nīrogayoḥ nīrogāṇām
Locativenīrogāyām nīrogayoḥ nīrogāsu

Adverb -nīrogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria