Declension table of ?nīrata

Deva

MasculineSingularDualPlural
Nominativenīrataḥ nīratau nīratāḥ
Vocativenīrata nīratau nīratāḥ
Accusativenīratam nīratau nīratān
Instrumentalnīratena nīratābhyām nīrataiḥ nīratebhiḥ
Dativenīratāya nīratābhyām nīratebhyaḥ
Ablativenīratāt nīratābhyām nīratebhyaḥ
Genitivenīratasya nīratayoḥ nīratānām
Locativenīrate nīratayoḥ nīrateṣu

Compound nīrata -

Adverb -nīratam -nīratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria