Declension table of ?nīrandhrita

Deva

MasculineSingularDualPlural
Nominativenīrandhritaḥ nīrandhritau nīrandhritāḥ
Vocativenīrandhrita nīrandhritau nīrandhritāḥ
Accusativenīrandhritam nīrandhritau nīrandhritān
Instrumentalnīrandhritena nīrandhritābhyām nīrandhritaiḥ nīrandhritebhiḥ
Dativenīrandhritāya nīrandhritābhyām nīrandhritebhyaḥ
Ablativenīrandhritāt nīrandhritābhyām nīrandhritebhyaḥ
Genitivenīrandhritasya nīrandhritayoḥ nīrandhritānām
Locativenīrandhrite nīrandhritayoḥ nīrandhriteṣu

Compound nīrandhrita -

Adverb -nīrandhritam -nīrandhritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria