Declension table of ?nīrajasva

Deva

MasculineSingularDualPlural
Nominativenīrajasvaḥ nīrajasvau nīrajasvāḥ
Vocativenīrajasva nīrajasvau nīrajasvāḥ
Accusativenīrajasvam nīrajasvau nīrajasvān
Instrumentalnīrajasvena nīrajasvābhyām nīrajasvaiḥ nīrajasvebhiḥ
Dativenīrajasvāya nīrajasvābhyām nīrajasvebhyaḥ
Ablativenīrajasvāt nīrajasvābhyām nīrajasvebhyaḥ
Genitivenīrajasvasya nīrajasvayoḥ nīrajasvānām
Locativenīrajasve nīrajasvayoḥ nīrajasveṣu

Compound nīrajasva -

Adverb -nīrajasvam -nīrajasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria