Declension table of ?nīrajastama

Deva

NeuterSingularDualPlural
Nominativenīrajastamam nīrajastame nīrajastamāni
Vocativenīrajastama nīrajastame nīrajastamāni
Accusativenīrajastamam nīrajastame nīrajastamāni
Instrumentalnīrajastamena nīrajastamābhyām nīrajastamaiḥ
Dativenīrajastamāya nīrajastamābhyām nīrajastamebhyaḥ
Ablativenīrajastamāt nīrajastamābhyām nīrajastamebhyaḥ
Genitivenīrajastamasya nīrajastamayoḥ nīrajastamānām
Locativenīrajastame nīrajastamayoḥ nīrajastameṣu

Compound nīrajastama -

Adverb -nīrajastamam -nīrajastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria