Declension table of ?nīraṅgī

Deva

FeminineSingularDualPlural
Nominativenīraṅgī nīraṅgyau nīraṅgyaḥ
Vocativenīraṅgi nīraṅgyau nīraṅgyaḥ
Accusativenīraṅgīm nīraṅgyau nīraṅgīḥ
Instrumentalnīraṅgyā nīraṅgībhyām nīraṅgībhiḥ
Dativenīraṅgyai nīraṅgībhyām nīraṅgībhyaḥ
Ablativenīraṅgyāḥ nīraṅgībhyām nīraṅgībhyaḥ
Genitivenīraṅgyāḥ nīraṅgyoḥ nīraṅgīṇām
Locativenīraṅgyām nīraṅgyoḥ nīraṅgīṣu

Compound nīraṅgi - nīraṅgī -

Adverb -nīraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria