Declension table of ?nīrājanastotra

Deva

NeuterSingularDualPlural
Nominativenīrājanastotram nīrājanastotre nīrājanastotrāṇi
Vocativenīrājanastotra nīrājanastotre nīrājanastotrāṇi
Accusativenīrājanastotram nīrājanastotre nīrājanastotrāṇi
Instrumentalnīrājanastotreṇa nīrājanastotrābhyām nīrājanastotraiḥ
Dativenīrājanastotrāya nīrājanastotrābhyām nīrājanastotrebhyaḥ
Ablativenīrājanastotrāt nīrājanastotrābhyām nīrājanastotrebhyaḥ
Genitivenīrājanastotrasya nīrājanastotrayoḥ nīrājanastotrāṇām
Locativenīrājanastotre nīrājanastotrayoḥ nīrājanastotreṣu

Compound nīrājanastotra -

Adverb -nīrājanastotram -nīrājanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria