Declension table of ?nīrājanapadyālilakṣaṇavibhakti

Deva

FeminineSingularDualPlural
Nominativenīrājanapadyālilakṣaṇavibhaktiḥ nīrājanapadyālilakṣaṇavibhaktī nīrājanapadyālilakṣaṇavibhaktayaḥ
Vocativenīrājanapadyālilakṣaṇavibhakte nīrājanapadyālilakṣaṇavibhaktī nīrājanapadyālilakṣaṇavibhaktayaḥ
Accusativenīrājanapadyālilakṣaṇavibhaktim nīrājanapadyālilakṣaṇavibhaktī nīrājanapadyālilakṣaṇavibhaktīḥ
Instrumentalnīrājanapadyālilakṣaṇavibhaktyā nīrājanapadyālilakṣaṇavibhaktibhyām nīrājanapadyālilakṣaṇavibhaktibhiḥ
Dativenīrājanapadyālilakṣaṇavibhaktyai nīrājanapadyālilakṣaṇavibhaktaye nīrājanapadyālilakṣaṇavibhaktibhyām nīrājanapadyālilakṣaṇavibhaktibhyaḥ
Ablativenīrājanapadyālilakṣaṇavibhaktyāḥ nīrājanapadyālilakṣaṇavibhakteḥ nīrājanapadyālilakṣaṇavibhaktibhyām nīrājanapadyālilakṣaṇavibhaktibhyaḥ
Genitivenīrājanapadyālilakṣaṇavibhaktyāḥ nīrājanapadyālilakṣaṇavibhakteḥ nīrājanapadyālilakṣaṇavibhaktyoḥ nīrājanapadyālilakṣaṇavibhaktīnām
Locativenīrājanapadyālilakṣaṇavibhaktyām nīrājanapadyālilakṣaṇavibhaktau nīrājanapadyālilakṣaṇavibhaktyoḥ nīrājanapadyālilakṣaṇavibhaktiṣu

Compound nīrājanapadyālilakṣaṇavibhakti -

Adverb -nīrājanapadyālilakṣaṇavibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria