Declension table of nīrāga

Deva

MasculineSingularDualPlural
Nominativenīrāgaḥ nīrāgau nīrāgāḥ
Vocativenīrāga nīrāgau nīrāgāḥ
Accusativenīrāgam nīrāgau nīrāgān
Instrumentalnīrāgeṇa nīrāgābhyām nīrāgaiḥ nīrāgebhiḥ
Dativenīrāgāya nīrāgābhyām nīrāgebhyaḥ
Ablativenīrāgāt nīrāgābhyām nīrāgebhyaḥ
Genitivenīrāgasya nīrāgayoḥ nīrāgāṇām
Locativenīrāge nīrāgayoḥ nīrāgeṣu

Compound nīrāga -

Adverb -nīrāgam -nīrāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria