Declension table of ?nīpya

Deva

MasculineSingularDualPlural
Nominativenīpyaḥ nīpyau nīpyāḥ
Vocativenīpya nīpyau nīpyāḥ
Accusativenīpyam nīpyau nīpyān
Instrumentalnīpyena nīpyābhyām nīpyaiḥ nīpyebhiḥ
Dativenīpyāya nīpyābhyām nīpyebhyaḥ
Ablativenīpyāt nīpyābhyām nīpyebhyaḥ
Genitivenīpyasya nīpyayoḥ nīpyānām
Locativenīpye nīpyayoḥ nīpyeṣu

Compound nīpya -

Adverb -nīpyam -nīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria