Declension table of ?nīnāha

Deva

MasculineSingularDualPlural
Nominativenīnāhaḥ nīnāhau nīnāhāḥ
Vocativenīnāha nīnāhau nīnāhāḥ
Accusativenīnāham nīnāhau nīnāhān
Instrumentalnīnāhena nīnāhābhyām nīnāhaiḥ nīnāhebhiḥ
Dativenīnāhāya nīnāhābhyām nīnāhebhyaḥ
Ablativenīnāhāt nīnāhābhyām nīnāhebhyaḥ
Genitivenīnāhasya nīnāhayoḥ nīnāhānām
Locativenīnāhe nīnāhayoḥ nīnāheṣu

Compound nīnāha -

Adverb -nīnāham -nīnāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria