Declension table of ?nīlotsargapaddhati

Deva

FeminineSingularDualPlural
Nominativenīlotsargapaddhatiḥ nīlotsargapaddhatī nīlotsargapaddhatayaḥ
Vocativenīlotsargapaddhate nīlotsargapaddhatī nīlotsargapaddhatayaḥ
Accusativenīlotsargapaddhatim nīlotsargapaddhatī nīlotsargapaddhatīḥ
Instrumentalnīlotsargapaddhatyā nīlotsargapaddhatibhyām nīlotsargapaddhatibhiḥ
Dativenīlotsargapaddhatyai nīlotsargapaddhataye nīlotsargapaddhatibhyām nīlotsargapaddhatibhyaḥ
Ablativenīlotsargapaddhatyāḥ nīlotsargapaddhateḥ nīlotsargapaddhatibhyām nīlotsargapaddhatibhyaḥ
Genitivenīlotsargapaddhatyāḥ nīlotsargapaddhateḥ nīlotsargapaddhatyoḥ nīlotsargapaddhatīnām
Locativenīlotsargapaddhatyām nīlotsargapaddhatau nīlotsargapaddhatyoḥ nīlotsargapaddhatiṣu

Compound nīlotsargapaddhati -

Adverb -nīlotsargapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria