Declension table of ?nīlopakāśā

Deva

FeminineSingularDualPlural
Nominativenīlopakāśā nīlopakāśe nīlopakāśāḥ
Vocativenīlopakāśe nīlopakāśe nīlopakāśāḥ
Accusativenīlopakāśām nīlopakāśe nīlopakāśāḥ
Instrumentalnīlopakāśayā nīlopakāśābhyām nīlopakāśābhiḥ
Dativenīlopakāśāyai nīlopakāśābhyām nīlopakāśābhyaḥ
Ablativenīlopakāśāyāḥ nīlopakāśābhyām nīlopakāśābhyaḥ
Genitivenīlopakāśāyāḥ nīlopakāśayoḥ nīlopakāśānām
Locativenīlopakāśāyām nīlopakāśayoḥ nīlopakāśāsu

Adverb -nīlopakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria