Declension table of nīlopakāśa

Deva

MasculineSingularDualPlural
Nominativenīlopakāśaḥ nīlopakāśau nīlopakāśāḥ
Vocativenīlopakāśa nīlopakāśau nīlopakāśāḥ
Accusativenīlopakāśam nīlopakāśau nīlopakāśān
Instrumentalnīlopakāśena nīlopakāśābhyām nīlopakāśaiḥ
Dativenīlopakāśāya nīlopakāśābhyām nīlopakāśebhyaḥ
Ablativenīlopakāśāt nīlopakāśābhyām nīlopakāśebhyaḥ
Genitivenīlopakāśasya nīlopakāśayoḥ nīlopakāśānām
Locativenīlopakāśe nīlopakāśayoḥ nīlopakāśeṣu

Compound nīlopakāśa -

Adverb -nīlopakāśam -nīlopakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria