Declension table of ?nīlodvāhapaddhati

Deva

FeminineSingularDualPlural
Nominativenīlodvāhapaddhatiḥ nīlodvāhapaddhatī nīlodvāhapaddhatayaḥ
Vocativenīlodvāhapaddhate nīlodvāhapaddhatī nīlodvāhapaddhatayaḥ
Accusativenīlodvāhapaddhatim nīlodvāhapaddhatī nīlodvāhapaddhatīḥ
Instrumentalnīlodvāhapaddhatyā nīlodvāhapaddhatibhyām nīlodvāhapaddhatibhiḥ
Dativenīlodvāhapaddhatyai nīlodvāhapaddhataye nīlodvāhapaddhatibhyām nīlodvāhapaddhatibhyaḥ
Ablativenīlodvāhapaddhatyāḥ nīlodvāhapaddhateḥ nīlodvāhapaddhatibhyām nīlodvāhapaddhatibhyaḥ
Genitivenīlodvāhapaddhatyāḥ nīlodvāhapaddhateḥ nīlodvāhapaddhatyoḥ nīlodvāhapaddhatīnām
Locativenīlodvāhapaddhatyām nīlodvāhapaddhatau nīlodvāhapaddhatyoḥ nīlodvāhapaddhatiṣu

Compound nīlodvāhapaddhati -

Adverb -nīlodvāhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria