Declension table of ?nīlīsandhānabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativenīlīsandhānabhāṇḍam nīlīsandhānabhāṇḍe nīlīsandhānabhāṇḍāni
Vocativenīlīsandhānabhāṇḍa nīlīsandhānabhāṇḍe nīlīsandhānabhāṇḍāni
Accusativenīlīsandhānabhāṇḍam nīlīsandhānabhāṇḍe nīlīsandhānabhāṇḍāni
Instrumentalnīlīsandhānabhāṇḍena nīlīsandhānabhāṇḍābhyām nīlīsandhānabhāṇḍaiḥ
Dativenīlīsandhānabhāṇḍāya nīlīsandhānabhāṇḍābhyām nīlīsandhānabhāṇḍebhyaḥ
Ablativenīlīsandhānabhāṇḍāt nīlīsandhānabhāṇḍābhyām nīlīsandhānabhāṇḍebhyaḥ
Genitivenīlīsandhānabhāṇḍasya nīlīsandhānabhāṇḍayoḥ nīlīsandhānabhāṇḍānām
Locativenīlīsandhānabhāṇḍe nīlīsandhānabhāṇḍayoḥ nīlīsandhānabhāṇḍeṣu

Compound nīlīsandhānabhāṇḍa -

Adverb -nīlīsandhānabhāṇḍam -nīlīsandhānabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria