Declension table of nīlīrāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlīrāgaḥ | nīlīrāgau | nīlīrāgāḥ |
Vocative | nīlīrāga | nīlīrāgau | nīlīrāgāḥ |
Accusative | nīlīrāgam | nīlīrāgau | nīlīrāgān |
Instrumental | nīlīrāgeṇa | nīlīrāgābhyām | nīlīrāgaiḥ |
Dative | nīlīrāgāya | nīlīrāgābhyām | nīlīrāgebhyaḥ |
Ablative | nīlīrāgāt | nīlīrāgābhyām | nīlīrāgebhyaḥ |
Genitive | nīlīrāgasya | nīlīrāgayoḥ | nīlīrāgāṇām |
Locative | nīlīrāge | nīlīrāgayoḥ | nīlīrāgeṣu |