Declension table of ?nīlībhāṇḍa

Deva

NeuterSingularDualPlural
Nominativenīlībhāṇḍam nīlībhāṇḍe nīlībhāṇḍāni
Vocativenīlībhāṇḍa nīlībhāṇḍe nīlībhāṇḍāni
Accusativenīlībhāṇḍam nīlībhāṇḍe nīlībhāṇḍāni
Instrumentalnīlībhāṇḍena nīlībhāṇḍābhyām nīlībhāṇḍaiḥ
Dativenīlībhāṇḍāya nīlībhāṇḍābhyām nīlībhāṇḍebhyaḥ
Ablativenīlībhāṇḍāt nīlībhāṇḍābhyām nīlībhāṇḍebhyaḥ
Genitivenīlībhāṇḍasya nīlībhāṇḍayoḥ nīlībhāṇḍānām
Locativenīlībhāṇḍe nīlībhāṇḍayoḥ nīlībhāṇḍeṣu

Compound nīlībhāṇḍa -

Adverb -nīlībhāṇḍam -nīlībhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria