Declension table of ?nīlaśikhaṇḍa

Deva

NeuterSingularDualPlural
Nominativenīlaśikhaṇḍam nīlaśikhaṇḍe nīlaśikhaṇḍāni
Vocativenīlaśikhaṇḍa nīlaśikhaṇḍe nīlaśikhaṇḍāni
Accusativenīlaśikhaṇḍam nīlaśikhaṇḍe nīlaśikhaṇḍāni
Instrumentalnīlaśikhaṇḍena nīlaśikhaṇḍābhyām nīlaśikhaṇḍaiḥ
Dativenīlaśikhaṇḍāya nīlaśikhaṇḍābhyām nīlaśikhaṇḍebhyaḥ
Ablativenīlaśikhaṇḍāt nīlaśikhaṇḍābhyām nīlaśikhaṇḍebhyaḥ
Genitivenīlaśikhaṇḍasya nīlaśikhaṇḍayoḥ nīlaśikhaṇḍānām
Locativenīlaśikhaṇḍe nīlaśikhaṇḍayoḥ nīlaśikhaṇḍeṣu

Compound nīlaśikhaṇḍa -

Adverb -nīlaśikhaṇḍam -nīlaśikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria