Declension table of nīlaśikhaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlaśikhaṇḍaḥ | nīlaśikhaṇḍau | nīlaśikhaṇḍāḥ |
Vocative | nīlaśikhaṇḍa | nīlaśikhaṇḍau | nīlaśikhaṇḍāḥ |
Accusative | nīlaśikhaṇḍam | nīlaśikhaṇḍau | nīlaśikhaṇḍān |
Instrumental | nīlaśikhaṇḍena | nīlaśikhaṇḍābhyām | nīlaśikhaṇḍaiḥ |
Dative | nīlaśikhaṇḍāya | nīlaśikhaṇḍābhyām | nīlaśikhaṇḍebhyaḥ |
Ablative | nīlaśikhaṇḍāt | nīlaśikhaṇḍābhyām | nīlaśikhaṇḍebhyaḥ |
Genitive | nīlaśikhaṇḍasya | nīlaśikhaṇḍayoḥ | nīlaśikhaṇḍānām |
Locative | nīlaśikhaṇḍe | nīlaśikhaṇḍayoḥ | nīlaśikhaṇḍeṣu |