Declension table of ?nīlayaṣṭikā

Deva

FeminineSingularDualPlural
Nominativenīlayaṣṭikā nīlayaṣṭike nīlayaṣṭikāḥ
Vocativenīlayaṣṭike nīlayaṣṭike nīlayaṣṭikāḥ
Accusativenīlayaṣṭikām nīlayaṣṭike nīlayaṣṭikāḥ
Instrumentalnīlayaṣṭikayā nīlayaṣṭikābhyām nīlayaṣṭikābhiḥ
Dativenīlayaṣṭikāyai nīlayaṣṭikābhyām nīlayaṣṭikābhyaḥ
Ablativenīlayaṣṭikāyāḥ nīlayaṣṭikābhyām nīlayaṣṭikābhyaḥ
Genitivenīlayaṣṭikāyāḥ nīlayaṣṭikayoḥ nīlayaṣṭikānām
Locativenīlayaṣṭikāyām nīlayaṣṭikayoḥ nīlayaṣṭikāsu

Adverb -nīlayaṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria