Declension table of ?nīlavat

Deva

NeuterSingularDualPlural
Nominativenīlavat nīlavantī nīlavatī nīlavanti
Vocativenīlavat nīlavantī nīlavatī nīlavanti
Accusativenīlavat nīlavantī nīlavatī nīlavanti
Instrumentalnīlavatā nīlavadbhyām nīlavadbhiḥ
Dativenīlavate nīlavadbhyām nīlavadbhyaḥ
Ablativenīlavataḥ nīlavadbhyām nīlavadbhyaḥ
Genitivenīlavataḥ nīlavatoḥ nīlavatām
Locativenīlavati nīlavatoḥ nīlavatsu

Adverb -nīlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria